How Can We Help?

Table of Contents

Transcendental Anatomy of Tulasī Devī

You are here:
< All Topics

References
Gosvāmī, Sanātana. Śrī Hari-bhakti-vilāsa Volume Two, Vilāsas 6-10 (Bhumipati Dāsa trans.) Vrindāvan: Rasbihari Lal & Sons, 2005. Print.
Swāmī, Bhakti Viśrambha Mādhava. Tulasyamṛta, The Nectar of Śrīmatī Tulasī Devī. Vrindāvan: Author, 2012. Print.
Muni, Garga. Śrī Garga-saṃhitā (Dānavīr Goswāmī, Kuśakratha dāsa trans.) USA: Rūpānuga Vedic College Publishing. Source: https://radha.name. PDF.
Hari-bhakti-vilāsa (Skanda Purāṇa), 9.182-18
Tulasī Upaniṣad, Text 5
Tulasī-dhātrī-māhātmya (Padma Purāṇa), Text 5 – 8, 10
Śrī Garga-saṃhitā 2.15.13
Śrī-tulasī-stava, Text 32

These are the verses describing the transcendental anatomy of Tulasī Devī:

Hari-bhakti-vilāsa (Skanda Purāṇa) 9.182-184

bhū-gatais tulasī-mūlair
mṛttikā sparśitā tu yā
tīrtha-koṭi-samā jñeyā
dhāryā yatnena sā gṛhe

yasmin gṛhe dvija-śreṣṭha
tulasī-mūla-mṛttikā
sarvadā tiṣṭhate dehe
devatā na sa mānusaḥ

tulasī-mṛttika-lipto
yadi prāṇāt parityajet
yamena nekṣituṁ śakto
yuktaḥ pāpa-śatair api

Know for certain that the clay found where the roots of a tulasī plant have spread is as sanctified as millions of holy places of pilgrimage. One should very carefully keep that clay in his house. One whose body or house is adorned with clay that was taken from the root of a tulasī plant is not to be considered inferior to a demigod. One can escape the wrath of Yamarāja if at the time of death his body is smeared with the clay found at the root of a tulasī plant.

Tulasī Upaniṣad Text 5

tvam eva sura-saṁsevyā
tvam eva mokṣa-dāyinī
tvac-chāyāyāṁ vasel lakṣmīs
tvan-mūle viṣṇur avyayaḥ

You indeed are the object of worship for all the demigods, and the bestower of liberation. In Your shadow Śrīmatī Lakṣmī Devī lives, and in Your root imperishable Lord Viṣṇu is residing.

Tulasī-dhātrī-māhātmya (Padma Purāṇa) Text 8

indro ’gniḥ śamanaś caiva
nairṛtir varuṇas tathā
pavanaś ca kuveraś ca
tac chākhāyāṁ vasanty amī

The demigods—Lord Indra, Lord Agni, Lord Yamarāja, Lord Nairṛti, Lord Varuṇa, Lord Vāyu, and Lord Kuvera dwell in the branches of Śrīmatī Tulasī Devī’s plant.

Tulasī-dhātrī-māhātmya (Padma Purāṇa) Text 6

keśavaḥ patra-madhye ca
patrāgre ca prajāpatiḥ
patra-vṛnte śivas tiṣṭhet
tulasyāḥ sarvadaiva hi

Lord Keśava always dwells in the middle of Śrīmatī Tulasī Devī’s leaf, Lord Brahmā at the tip of the leaf, and Lord Śiva at the base of the stem of the leaf.

Tulasī-dhātrī-māhātmya (Padma Purāṇa) Text 7

lakṣmīḥ sarasvatī caiva
gāyatrī caṇḍikā tathā
sarvāś cānyā deva-patnyas
tat-patreṣu vasanti ca

Goddess Lakṣmī, Goddess Sarasvatī, Goddess Gāyatrī, Goddess Caṇḍikā, and all the wives of other demigods as well, dwell in the leaves of Śrīmatī Tulasī Devī’s plant.

Tulasī-dhātrī-māhātmya (Padma Purāṇa) Text 10

koṭi-brahmāṇḍa-madhyeṣu
yāni tīrthāni bhū-tale
tulasī-dalam āśritya
tāny eva nivasanti vai

All holy places in the millions of universes as well as on the earth, are sheltered in Śrīmatī Tulasī Devī’s leaves.

Śrī Garga-saṃhitā 2.15.13

puṣkarādyāni tīrthāni
gaṅgādyāḥ saritas tathā
vāsudevādayo devā
vasanti tulasī-dale

On a single Tulasī leaf the holy places beginning with Puṣkara, the sacred rivers beginning with the Gaṅgā, and the Deities headed by Lord Vāsudeva reside.

Śrī-tulasī-stava Text 32

tulasī-patra-galitaṁ
yas toyaṁ śirasā vahet
gaṅgā-snānam avāpnoti
daśa-dhenu-phala-pradam

One who carries water fallen from Śrīmatī Tulasī Devī’s leaves on one’s head attains the same result of bathing in Gaṅgā river or giving ten cows in charity

Tulasī-dhātrī-māhātmya (Padma Purāṇa) Text 5

yatraikas tulasī vṛkṣas
tiṣṭhaty api ca sattama
tatraiva tridaśāḥ sarve
brahma-viṣṇu-śivādayaḥ

O best of the sages, demigods headed by Lord Brahmā, Lord Viṣṇu, and Lord Śiva dwell at that place where even one of Śrīmatī Tulasī Devī’s plant stands.

Tulasī-dhātrī-māhātmya (Padma Purāṇa) Text 9

ādityādi-grahāḥ sarve
viśvedevāś ca sarvadā
vasavo munayaś caiva
tathā devarṣayo ’khilāḥ

All planets, like the Sun, the Viśvedevas, the Vasus, as well as all sages and all divine saints always reside in Her.

Tulasī-dhātrī-māhātmya (Padma Purāṇa) Text 11

tulasīṁ sevate yas tu
bhakti-bhāva-samanvitaḥ
sevitās tena tīrthāś ca
devā brahmādayas tathā

All holy places and demigods headed by Lord Brahmā are worshiped automatically by one who devoutly serves Śrīmatī Tulasī Devī.

Śrī Tulasī Stotra Text 9

tulasyāṁ sakalā devā
vasanti satataṁ yataḥ
atas tām arcayel loke
sarvān devān samarcayan

In Śrīmatī Tulasī Devī all the demigods reside all the time. Therefore one should worship Her, thereby worshiping all demigods in this world.

Tulasī Upaniṣad Texts 6-7

samantād devatāḥ sarvāḥ
siddha-cāraṇa-pannagāḥ
yan-mūle sarva-tīrthāni
yan-madhye brahma-devatāḥ

yad-agre veda-śāstrāṇi
tulasīṁ tāṁ namāmy aham
tulasi śrī-sakhi śubhe
pāpa-hāriṇi puṇya-de

Around You all the upadevas such as the denizens of Siddha-loka, Cāraṇa-loka, and the celestial serpents are situated. I offer my respects to that Śrīmatī Tulasī Devī in whose root all places of pilgrimage are situated, in whose middle Lord Brahmā and the demigods stay, and in whose top the Vedic scriptures rest. O Śrīmatī Tulasī Devī, O friend of Goddess Lakṣmī, You are all-auspicious, and You dispel sins and bestow the merits of pious activity.

Hari-bhakti-vilāsa (Padma Purāṇa) 9.162

tulasī-kānanaṁ yatra
yatra padma-vanāni ca
purāṇa-paṭhanaṁ yatra
tatra sannihito hariḥ

Lord Hari resides where there is a tulasī garden or lotus pond, or wherever the purāṇas are recited.

Hari-bhakti-vilāsa (Skanda Purāna) 9.11-116

ratiṁ badhnāti nānyatra
tulasī-kānanaṁ vinā
deva-devo jagat-svāmī
kali-kāle viśeṣataḥ

hitvā tīrtha-sahasrāṇi
sarvān api śiloccayān
tulasī-kānane nityaṁ
kalau tiṣṭhati keśavaḥ

In Kali-yuga, the lord of the universe is not pleased with anything other than a tulasī forest. In this age of Kali, Lord Keśava disregards thousands of holy places while eternally residing in a forest of tulasī plants.