সেনাপতিভক্ত জয় শ্রীলপ্রভুপাদ

Senāpati-bhakta, Jaya Śrīla Prabhupāda
By His Holiness Jayapatākā Swami

নিতাই গৌরাঙ্গ নিতাই গৌরাঙ্গ।
পতিত পাবন নিতাই গৌরাঙ্গ।।

nitāi gaurāṅga nitāi gaurāṅga patita pāvana nitāi gaurāṅga
Nitāi Gaurāṅga! Nitāi Gaurāṅga! Saviour of the fallen, Nitāi Gaurāṅga!

jaya prabhupāda jaya jaya prabhupāda jaya prabhupāda jaya śrīla prabhupāda II 1 II
All glories to Prabhupāda! All glories, all glories to Prabhupāda. All glories to Prabhupāda. All glories to Śrīla Prabhupāda

প্রতি যুগে ক্রমে ক্রমে অন্ধকার বাড়ে।
এই কলিতে নিতাই গৌর পতিত উদ্ধারে।।২।।

prati yuge krame krame andhakāra bāḍe ei kalite nitāi gaura patita uddhāre II 2 II
From age to age, darkness increases progressively. But in this Kali-yuga, Nitāi- Gaura deliver the fallen.

সত্য ত্রেতা দ্বাপরেতে অসুর নিধন।
এই কলিতে গৌর করে প্রেম বিতরণ।।৩।।

satya tretā dvāparete asura nidhana ei kalite gaura kare prema vitaraṇa II 3 II
In Satya-yuga, Tretā-yuga and Dvāpara-yuga, the Lord kills the demons. But in this Kali-yuga, Lord Gaura distributes freely Kṛṣṇa-prema.

রূপ মধুরিমা, হরিনাম, সদাচার।
গৌর মাত্র ভারত দেশে করিল প্রচার।।৪।।

rupa madhurimā, hari nāma, sadācāra gaura mātra bhāratadeśe karila pracāra II 4 II
His weapons were His extremely sweet unparalleled beauty and the congregational chanting of the holy names of Kṛṣṇa. His practice of the highest level of Vaiṣṇava behavior, etiquette and purity were His force. He only disseminated love of Kṛṣṇa in India.

দূর দেশে ভক্তিহীন জীবে উদ্ধারিতে।
সেনাপতি ভক্ত গৌর পাঠালো পাশ্চাত্যে।।৫।।

dūra deśe bhakti-hīna jīve uddhārite senāpati bhakta gaura pāṭhālo pāścātye II 5 II
In order to deliver the people devoid of Kṛṣṇa-bhakti in the far off remote countries, Lord Gaurāṅga sent a commander-in-chief devotee to the West.

ভক্তিবেদান্ত স্বামী শ্রীল প্রভুপাদ।
সেনাপতি ভক্ত জয় শ্রীল প্রভুপাদ।। ৬।।

bhaktivedānta svāmī śrīla prabhupāda senāpati bhakta jaya śrīla prabhupāda II 6 II

That commander-in-chief devotee (senāpati-bhakta) was His Divine Grace Abhayacaraṇāravinda Bhaktivedānta Swami Śrīla Prabhupāda. All glories to Śrīla Prabhupāda.

পৃথিবীতে আছে যত নগরাদি গ্রাম।
সর্বত্র প্রচারিত হইবে মোর নাম।।
ভবিষ্যৎ বাণী সাধু গুরু পুরাণে।
প্রভুপাদ রূপ দিলা বাস্তব প্রমাণে।।৭।।

pṛthivīte āche yata nagarādi grāma sarvatra pracārita haibe mora nāma
bhaviṣyat vaṇī sādhu guru purāṇe prabhupāda rupa dilā vāstava pramāṇe II 7 II
Lord Caitanya said, “My name will be preached in every town and village of whole world.” Prabhupāda practically proved this and many other predictions made by the Purāṇas, saintly persons and the spiritual masters.

গুরুর আজ্ঞায় প্রভুপাদ গ্রন্থ প্রকাশিলা।
ভক্ত সবে কোটি কোটি গ্রন্থ বিতরিলা।।৮।।

guru ājñāya prabhupāda grantha prakāśilā bhakta sabe koṭi koṭi grantha vitarilā II 8 II
Prabhupāda wrote books on the order of his guru and the devotees have distributed those books in the hundreds of millions. Thus he established that books are the basis of the Kṛṣṇa consciousness movement.

খোল নৃত্য গীত সহ শ্রীনাম কীর্তন।
হরিকথা প্রসাদ সেবা অপূর্ব ঘটন।।৯।।

khola nṛtya gīta saha śrīnāma kīrtana hari-kathā prasāda sevā apūrva ghaṭana II 9 II
The topics of Lord Kṛṣṇa, Mahā-prasāda, devotional services, singing of Śrī Hari- nāma kīrtana accompanied by dancing with mṛdaṅgas, karatālas and other musical instruments took place wonderfully.

দেশে দেশে কৃপা শ্রদ্ধা শিক্ষা দীক্ষা দিল।
দিব্য জ্ঞান প্রচার শক্ত্যে ভকত বাড়িল।।১০।।

deśe deśe kṛpā śraddhā śikṣā dīkṣā dila divya jñāna pracāra śaktye bhakata bāḍila II 10 II

From country to country, all over the world, he bestowed mercy, instilled faith, gave instructions and initiations. Thus by his potent dissemination of transcendental knowledge, the numbers of devotees increased. Prabhupāda showed personally how to apply the principle of preaching is the essence.

মন্দিরে কীর্তন পূজা-উৎসব দেখি ত্রাণ।
গৃহে সেবা, নামহট্টাদি কৃষ্ণভক্তি দান।।১১।।

mandire kīrtana pūjā utsava dekhi’ trāṇa gṛhe sevā nāma-haṭṭādi kṛṣṇa-bhakti-dāna II 11 II
By witnessing and participating in the temple kīrtana, ceremonies, worship and festivals the people were delivered. By practicing Kṛṣṇa consciousness in their houses, worshipping the Deities, having Nāma-haṭṭas and Bhakti-vṛkṣas, etc., and other congregational expansion programs, they got ever increasing Kṛṣṇa-bhakti and gave it to others. In this way, it went viral by applying the teaching of utility is the principle.

বিশ্বের নানা প্রান্ত হতে বৈষ্ণবগণ।
ভারতে অার্যভ্রাতায় করে আলিঙ্গন।।
‘জয় গৌর’ বলি নবদ্বীপ পরিক্রমা।
মস্তকে লেপন করে ধাম ধূলিকণা।।১২।।

viśvera nānā prānta hate vaiṣṇavagaṇa bhārate āryabhrātāya kare āliṅgana
‘jaya gaura’ bali navadvīpa parikramā mastake lepana kare dhāma dhūlikaṇā II 12 II
Vaiṣṇavas from all over the world come and circumambulate the Navadvīpa- dhāma. They take the dust of the holy dhāma on their heads and without any prejudice to caste, color, creed or nationality, they embrace their Indian brothers and chant “Jaya Gaura, Jaya Gaura, Jaya Śacī-nandana!” They achieve transcendental unity in diversity.

বিশ্ব চালক মন্ডলী করিলা গঠন।
মিলে মিশে সেবা করার নির্দেশ অর্পণ।।১৩।।

viśva cālaka maṇḍalī karilā gaṭhana mile miśe sevā karāra nirdeśa arpaṇa II 13 II
He formed the Governing Body Comission (GBC) as the ultimate managing authority for ISKCON and instructed everyone to serve cooperatively according to the GBC’s direction.

প্রভুপাদ সঞ্চারিলা কৃষ্ণভাবনামৃত।
স্বর্ণযুগের জয়পতাকা হইল উত্তোলিত।।১৪।

prabhupāda sañcārilā kṛṣṇabhāvanāmṛta svarṇayugera jayapatākā haila uttolita II 14 II
Prabhupāda infused Kṛṣṇa consciousness throughout the world and thus the victory flag of the ten thousand year golden age was hoisted.